A 1239-28(1) Nṛtyārambhavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1239/28
Title: Nṛtyārambhavidhi
Dimensions: 24.2 x 10 cm x 60 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 800
Acc No.: NAK 8/2204
Remarks: AN?
Reel No. A 1239-28 MTM Inventory No.: 98994 98995 98996 98997 98998 98999 99000 99001
Title Nṛtyārambhavidhi
Remarks This is the first part of a MTM which also contains the text the Nāṭeśvarastuti
Subject Karmakāṇḍa
Language Sanskrit, Newari
Iśāna ūrddha gaṃgā nandi indra mahākāla yamunā agni
śiva śakti paṃcagaṇeśa navanātha āditya mṛtyuṃjaya
parimāna
kharivohana
nāṭeśvara navanāthana ṅuyake
puluche agnikuṇḍa jalasivali
guru narmmadā
kauśikī bhṛṃgī
candra yama
kuvera vināyaka
devi śarayu
gaṇḍakī kṣetra
gaṇeśa
vāyuvya mahālakṣmī candrabhāgā skanda varuṇa vṛṣabha ❖ godāvarī astra adha naiṛtya
Manuscript Details
Script Newari (pracalita)
Material thyāsaphu
State complete
Size 24.2 x 10.0 cm
Folios 60
Lines per Folio 22
Place of Copying Bhaktapur
King Jitāmitra Malla
Donor Jitāmitra Malla
Place of Deposit NAK
Accession No. 1/1696/2204
Used for edition
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śṛīnāṭeśvarāya |
nṛ(2)tyārambhayā vidhāna paripāti (3) nakasa nāṭeśvara pūjā yāya (4) ||
nāṭeśvara pūjana juko ||
guru (4) namaskārādi || nyāsa ||
aiṁ 5 oṃ (5) hūṁ hraḥ astrāya phaṭ ||
kalaśo(6)dhanaṃ || oṃ hrāṁ kaniṣthāya namaḥ (7) ||
oṃ hrīṁ anāmikāya namaḥ (8) ||
oṃ hrūṁ madhyamāya voṣaṭ || (exp. 1right1–8)
End
karuṇa kāya (2) thāyasa chesa, pari ujhāsyaṃ pyākha(3)namopani mālakva karuṇa biya khi(4)sa mayāya || nāṭeśvarasake metaṃ pū(5)jā dayake || pari ujhāsyaṃ pyākhana(6)mopani mantraṇa ja[[pa]]rape || oṃ yamā(7)ya daṇḍahastāya sarvvaśamāya huṁ 3 yaṁ (8) 3 namaḥ ||
iti karuṇamantraḥ || karu(9)ṇa vabī dhāyaḥ || (exp. 68right1–9)
«Sub–colophons:»
iti nṛtyā(18)raṃbhavidhi samāptaḥ || || (exp. 59right17–18)
iti ghargharīsiddhi(2)vidhiḥ samāptaṃḥ || e || (exp. 60right1–2)
iti mṛtyuṃjaya(11)kalasādivalyārccana vidhiḥ || || (exp. 61left10–11)
thvate mohanī pūjā (6) vidhiḥ || || (exp. 64right5–6)
thvate tālapati (20) kāya vidhi || || || (exp. 65right19–20)
thvate karu(19)na kāya vidhiḥ || e || (exp. 66left18–19)
thvate naka(23)sa pyākhana piṃdāne vidhiḥ || e || (exp. 66right22–23)
thvate (22) kathya pyākhana dayakeyā vidhiḥ (68right1) samāptaḥ || e || ||
(68left21–right1)
thvate karuṇa kāka (10) vidhāna juroṃḥ || || || (exp. 68right9–10)
Colophon
samvat 800 māghavadi 10 thvakuhnu || (12)
śrīśrīsumati jaya jitāmitramallade(13)vasana dayakā juroṃ || || śubha || (exp. 68right11–13)
Microfilm Details
Reel No. A 1239/28
Date of Filming 22-06-1987
Exposures 68
Used Copy Kathmandu
Type of Film positive
Remarks This MS is to be found on exp. 1–47, 51b–68
Exposures 5 and 6, 27 and 28, 40 and 41, 45 and 46, 55 and 56, 66 and 67 are same.
Catalogued by KT/JM
Date 18-05-2005
Bibliography