A 1239-28(1) Nṛtyārambhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1239/28
Title: Nṛtyārambhavidhi
Dimensions: 24.2 x 10 cm x 60 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 800
Acc No.: NAK 8/2204
Remarks: AN?


Reel No. A 1239-28 MTM Inventory No.: 98994 98995 98996 98997 98998 98999 99000 99001

Title Nṛtyārambhavidhi

Remarks This is the first part of a MTM which also contains the text the Nāṭeśvarastuti

Subject Karmakāṇḍa

Language Sanskrit, Newari

Iśāna ūrddha gaṃgā nandi indra mahākāla yamunā agni

śiva śakti paṃcagaṇeśa navanātha āditya mṛtyuṃjaya

parimāna

kharivohana

nāṭeśvara navanāthana ṅuyake

puluche agnikuṇḍa jalasivali

guru narmmadā

kauśikī bhṛṃgī

candra yama

kuvera vināyaka

devi śarayu

gaṇḍakī kṣetra

gaṇeśa

vāyuvya mahālakṣmī candrabhāgā skanda varuṇa vṛṣabha ❖ godāvarī astra adha naiṛtya

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State complete

Size 24.2 x 10.0 cm

Folios 60

Lines per Folio 22

Place of Copying Bhaktapur

King Jitāmitra Malla

Donor Jitāmitra Malla

Place of Deposit NAK

Accession No. 1/1696/2204

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śṛīnāṭeśvarāya |

nṛ(2)tyārambhayā vidhāna paripāti (3) nakasa nāṭeśvara pūjā yāya (4) ||

nāṭeśvara pūjana juko ||

guru (4) namaskārādi || nyāsa ||

aiṁ 5 oṃ (5) hūṁ hraḥ astrāya phaṭ ||

kalaśo(6)dhanaṃ || oṃ hrāṁ kaniṣthāya namaḥ (7) ||

oṃ hrīṁ anāmikāya namaḥ (8) ||

oṃ hrūṁ madhyamāya voṣaṭ || (exp. 1right1–8)

End

karuṇa kāya (2) thāyasa chesa, pari ujhāsyaṃ pyākha(3)namopani mālakva karuṇa biya khi(4)sa mayāya || nāṭeśvarasake metaṃ pū(5)jā dayake || pari ujhāsyaṃ pyākhana(6)mopani mantraṇa ja[[pa]]rape || oṃ yamā(7)ya daṇḍahastāya sarvvaśamāya huṁ 3 yaṁ (8) 3 namaḥ ||

iti karuṇamantraḥ || karu(9)ṇa vabī dhāyaḥ || (exp. 68right1–9)

«Sub–colophons:»

iti nṛtyā(18)raṃbhavidhi samāptaḥ ||     || (exp. 59right17–18)

iti ghargharīsiddhi(2)vidhiḥ samāptaṃḥ || e || (exp. 60right1–2)

iti mṛtyuṃjaya(11)kalasādivalyārccana vidhiḥ ||     || (exp. 61left10–11)

thvate mohanī pūjā (6) vidhiḥ ||     || (exp. 64right5–6)

thvate tālapati (20) kāya vidhi ||     ||     || (exp. 65right19–20)

thvate karu(19)na kāya vidhiḥ || e || (exp. 66left18–19)

thvate naka(23)sa pyākhana piṃdāne vidhiḥ || e || (exp. 66right22–23)

thvate (22) kathya pyākhana dayakeyā vidhiḥ (68right1) samāptaḥ || e ||     ||

(68left21–right1)

thvate karuṇa kāka (10) vidhāna juroṃḥ ||     ||     || (exp. 68right9–10)

Colophon

samvat 800 māghavadi 10 thvakuhnu || (12)

śrīśrīsumati jaya jitāmitramallade(13)vasana dayakā juroṃ ||     || śubha || (exp. 68right11–13)

Microfilm Details

Reel No. A 1239/28

Date of Filming 22-06-1987

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp. 1–47, 51b–68

Exposures 5 and 6, 27 and 28, 40 and 41, 45 and 46, 55 and 56, 66 and 67 are same.

Catalogued by KT/JM

Date 18-05-2005

Bibliography